चक्ष् धातुरूपाणि - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अख्यत / अक्शास्त
अख्येताम् / अक्शासाताम्
अख्यन्त / अक्शासत
मध्यम
अख्यथाः / अक्शास्थाः
अख्येथाम् / अक्शासाथाम्
अख्यध्वम् / अक्शाध्वम्
उत्तम
अख्ये / अक्शासि
अख्यावहि / अक्शास्वहि
अख्यामहि / अक्शास्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अख्याय / अक्शायि
अख्येताम् / अक्शासाताम्
अख्यन्त / अक्शासत
मध्यम
अख्यथाः / अक्शास्थाः
अख्येथाम् / अक्शासाथाम्
अख्यध्वम् / अक्शाध्वम्
उत्तम
अख्ये / अक्शासि
अख्यावहि / अक्शास्वहि
अख्यामहि / अक्शास्महि
 


सनादि प्रत्ययाः

उपसर्गाः