चक्ष् धातुरूपाणि - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चख्ये / चक्शे / चचक्षे
चख्याते / चक्शाते / चचक्षाते
चख्यिरे / चक्शिरे / चचक्षिरे
मध्यम
चख्यिषे / चक्शिषे / चचक्षिषे
चख्याथे / चक्शाथे / चचक्षाथे
चख्यिढ्वे / चख्यिध्वे / चक्शिध्वे / चचक्षिध्वे
उत्तम
चख्ये / चक्शे / चचक्षे
चख्यिवहे / चक्शिवहे / चचक्षिवहे
चख्यिमहे / चक्शिमहे / चचक्षिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चख्ये / चक्शे / चचक्षे
चख्याते / चक्शाते / चचक्षाते
चख्यिरे / चक्शिरे / चचक्षिरे
मध्यम
चख्यिषे / चक्शिषे / चचक्षिषे
चख्याथे / चक्शाथे / चचक्षाथे
चख्यिढ्वे / चख्यिध्वे / चक्शिध्वे / चचक्षिध्वे
उत्तम
चख्ये / चक्शे / चचक्षे
चख्यिवहे / चक्शिवहे / चचक्षिवहे
चख्यिमहे / चक्शिमहे / चचक्षिमहे
 


सनादि प्रत्ययाः

उपसर्गाः