चक्ष् धातुरूपाणि - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचष्ट
अचक्षाताम्
अचक्षत
मध्यम
अचष्ठाः
अचक्षाथाम्
अचड्ढ्वम्
उत्तम
अचक्षि
अचक्ष्वहि
अचक्ष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अख्यायत / अक्शायत
अख्यायेताम् / अक्शायेताम्
अख्यायन्त / अक्शायन्त
मध्यम
अख्यायथाः / अक्शायथाः
अख्यायेथाम् / अक्शायेथाम्
अख्यायध्वम् / अक्शायध्वम्
उत्तम
अख्याये / अक्शाये
अख्यायावहि / अक्शायावहि
अख्यायामहि / अक्शायामहि
 


सनादि प्रत्ययाः

उपसर्गाः