चक्क् धातुरूपाणि - चक्कँ व्यथने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचचक्कत् / अचचक्कद्
अचचक्कताम्
अचचक्कन्
मध्यम
अचचक्कः
अचचक्कतम्
अचचक्कत
उत्तम
अचचक्कम्
अचचक्काव
अचचक्काम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचचक्कत
अचचक्केताम्
अचचक्कन्त
मध्यम
अचचक्कथाः
अचचक्केथाम्
अचचक्कध्वम्
उत्तम
अचचक्के
अचचक्कावहि
अचचक्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचक्कि
अचक्किषाताम् / अचक्कयिषाताम्
अचक्किषत / अचक्कयिषत
मध्यम
अचक्किष्ठाः / अचक्कयिष्ठाः
अचक्किषाथाम् / अचक्कयिषाथाम्
अचक्किढ्वम् / अचक्कयिढ्वम् / अचक्कयिध्वम्
उत्तम
अचक्किषि / अचक्कयिषि
अचक्किष्वहि / अचक्कयिष्वहि
अचक्किष्महि / अचक्कयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः