घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अघग्घयत् / अघग्घयद्
अघग्घयताम्
अघग्घयन्
मध्यम
अघग्घयः
अघग्घयतम्
अघग्घयत
उत्तम
अघग्घयम्
अघग्घयाव
अघग्घयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघग्घयत
अघग्घयेताम्
अघग्घयन्त
मध्यम
अघग्घयथाः
अघग्घयेथाम्
अघग्घयध्वम्
उत्तम
अघग्घये
अघग्घयावहि
अघग्घयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघग्घ्यत
अघग्घ्येताम्
अघग्घ्यन्त
मध्यम
अघग्घ्यथाः
अघग्घ्येथाम्
अघग्घ्यध्वम्
उत्तम
अघग्घ्ये
अघग्घ्यावहि
अघग्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः