ग्लै धातुरूपाणि - आशीर्लिङ् लकारः

ग्लै हर्षक्षये मित् अनुपसर्गाद्वा १९४५ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्लेयात् / ग्लेयाद् / ग्लायात् / ग्लायाद्
ग्लेयास्ताम् / ग्लायास्ताम्
ग्लेयासुः / ग्लायासुः
मध्यम
ग्लेयाः / ग्लायाः
ग्लेयास्तम् / ग्लायास्तम्
ग्लेयास्त / ग्लायास्त
उत्तम
ग्लेयासम् / ग्लायासम्
ग्लेयास्व / ग्लायास्व
ग्लेयास्म / ग्लायास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्लायिषीष्ट / ग्लेषीष्ट / ग्लासीष्ट
ग्लायिषीयास्ताम् / ग्लेषीयास्ताम् / ग्लासीयास्ताम्
ग्लायिषीरन् / ग्लेषीरन् / ग्लासीरन्
मध्यम
ग्लायिषीष्ठाः / ग्लेषीष्ठाः / ग्लासीष्ठाः
ग्लायिषीयास्थाम् / ग्लेषीयास्थाम् / ग्लासीयास्थाम्
ग्लायिषीढ्वम् / ग्लायिषीध्वम् / ग्लेषीढ्वम् / ग्लासीध्वम्
उत्तम
ग्लायिषीय / ग्लेषीय / ग्लासीय
ग्लायिषीवहि / ग्लेषीवहि / ग्लासीवहि
ग्लायिषीमहि / ग्लेषीमहि / ग्लासीमहि
 


सनादि प्रत्ययाः

उपसर्गाः