ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयेत् / ग्रासयेद् / ग्रसेत् / ग्रसेद्
ग्रासयेताम् / ग्रसेताम्
ग्रासयेयुः / ग्रसेयुः
मध्यम
ग्रासयेः / ग्रसेः
ग्रासयेतम् / ग्रसेतम्
ग्रासयेत / ग्रसेत
उत्तम
ग्रासयेयम् / ग्रसेयम्
ग्रासयेव / ग्रसेव
ग्रासयेम / ग्रसेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयेत / ग्रसेत
ग्रासयेयाताम् / ग्रसेयाताम्
ग्रासयेरन् / ग्रसेरन्
मध्यम
ग्रासयेथाः / ग्रसेथाः
ग्रासयेयाथाम् / ग्रसेयाथाम्
ग्रासयेध्वम् / ग्रसेध्वम्
उत्तम
ग्रासयेय / ग्रसेय
ग्रासयेवहि / ग्रसेवहि
ग्रासयेमहि / ग्रसेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रास्येत / ग्रस्येत
ग्रास्येयाताम् / ग्रस्येयाताम्
ग्रास्येरन् / ग्रस्येरन्
मध्यम
ग्रास्येथाः / ग्रस्येथाः
ग्रास्येयाथाम् / ग्रस्येयाथाम्
ग्रास्येध्वम् / ग्रस्येध्वम्
उत्तम
ग्रास्येय / ग्रस्येय
ग्रास्येवहि / ग्रस्येवहि
ग्रास्येमहि / ग्रस्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः