ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयतात् / ग्रासयताद् / ग्रासयतु / ग्रसतात् / ग्रसताद् / ग्रसतु
ग्रासयताम् / ग्रसताम्
ग्रासयन्तु / ग्रसन्तु
मध्यम
ग्रासयतात् / ग्रासयताद् / ग्रासय / ग्रसतात् / ग्रसताद् / ग्रस
ग्रासयतम् / ग्रसतम्
ग्रासयत / ग्रसत
उत्तम
ग्रासयानि / ग्रसानि
ग्रासयाव / ग्रसाव
ग्रासयाम / ग्रसाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयताम् / ग्रसताम्
ग्रासयेताम् / ग्रसेताम्
ग्रासयन्ताम् / ग्रसन्ताम्
मध्यम
ग्रासयस्व / ग्रसस्व
ग्रासयेथाम् / ग्रसेथाम्
ग्रासयध्वम् / ग्रसध्वम्
उत्तम
ग्रासयै / ग्रसै
ग्रासयावहै / ग्रसावहै
ग्रासयामहै / ग्रसामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रास्यताम् / ग्रस्यताम्
ग्रास्येताम् / ग्रस्येताम्
ग्रास्यन्ताम् / ग्रस्यन्ताम्
मध्यम
ग्रास्यस्व / ग्रस्यस्व
ग्रास्येथाम् / ग्रस्येथाम्
ग्रास्यध्वम् / ग्रस्यध्वम्
उत्तम
ग्रास्यै / ग्रस्यै
ग्रास्यावहै / ग्रस्यावहै
ग्रास्यामहै / ग्रस्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः