ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयिष्यति / ग्रसिष्यति
ग्रासयिष्यतः / ग्रसिष्यतः
ग्रासयिष्यन्ति / ग्रसिष्यन्ति
मध्यम
ग्रासयिष्यसि / ग्रसिष्यसि
ग्रासयिष्यथः / ग्रसिष्यथः
ग्रासयिष्यथ / ग्रसिष्यथ
उत्तम
ग्रासयिष्यामि / ग्रसिष्यामि
ग्रासयिष्यावः / ग्रसिष्यावः
ग्रासयिष्यामः / ग्रसिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयिष्यते / ग्रसिष्यते
ग्रासयिष्येते / ग्रसिष्येते
ग्रासयिष्यन्ते / ग्रसिष्यन्ते
मध्यम
ग्रासयिष्यसे / ग्रसिष्यसे
ग्रासयिष्येथे / ग्रसिष्येथे
ग्रासयिष्यध्वे / ग्रसिष्यध्वे
उत्तम
ग्रासयिष्ये / ग्रसिष्ये
ग्रासयिष्यावहे / ग्रसिष्यावहे
ग्रासयिष्यामहे / ग्रसिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासिष्यते / ग्रासयिष्यते / ग्रसिष्यते
ग्रासिष्येते / ग्रासयिष्येते / ग्रसिष्येते
ग्रासिष्यन्ते / ग्रासयिष्यन्ते / ग्रसिष्यन्ते
मध्यम
ग्रासिष्यसे / ग्रासयिष्यसे / ग्रसिष्यसे
ग्रासिष्येथे / ग्रासयिष्येथे / ग्रसिष्येथे
ग्रासिष्यध्वे / ग्रासयिष्यध्वे / ग्रसिष्यध्वे
उत्तम
ग्रासिष्ये / ग्रासयिष्ये / ग्रसिष्ये
ग्रासिष्यावहे / ग्रासयिष्यावहे / ग्रसिष्यावहे
ग्रासिष्यामहे / ग्रासयिष्यामहे / ग्रसिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः