ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अग्रासयिष्यत् / अग्रासयिष्यद् / अग्रसिष्यत् / अग्रसिष्यद्
अग्रासयिष्यताम् / अग्रसिष्यताम्
अग्रासयिष्यन् / अग्रसिष्यन्
मध्यम
अग्रासयिष्यः / अग्रसिष्यः
अग्रासयिष्यतम् / अग्रसिष्यतम्
अग्रासयिष्यत / अग्रसिष्यत
उत्तम
अग्रासयिष्यम् / अग्रसिष्यम्
अग्रासयिष्याव / अग्रसिष्याव
अग्रासयिष्याम / अग्रसिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अग्रासयिष्यत / अग्रसिष्यत
अग्रासयिष्येताम् / अग्रसिष्येताम्
अग्रासयिष्यन्त / अग्रसिष्यन्त
मध्यम
अग्रासयिष्यथाः / अग्रसिष्यथाः
अग्रासयिष्येथाम् / अग्रसिष्येथाम्
अग्रासयिष्यध्वम् / अग्रसिष्यध्वम्
उत्तम
अग्रासयिष्ये / अग्रसिष्ये
अग्रासयिष्यावहि / अग्रसिष्यावहि
अग्रासयिष्यामहि / अग्रसिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अग्रासिष्यत / अग्रासयिष्यत / अग्रसिष्यत
अग्रासिष्येताम् / अग्रासयिष्येताम् / अग्रसिष्येताम्
अग्रासिष्यन्त / अग्रासयिष्यन्त / अग्रसिष्यन्त
मध्यम
अग्रासिष्यथाः / अग्रासयिष्यथाः / अग्रसिष्यथाः
अग्रासिष्येथाम् / अग्रासयिष्येथाम् / अग्रसिष्येथाम्
अग्रासिष्यध्वम् / अग्रासयिष्यध्वम् / अग्रसिष्यध्वम्
उत्तम
अग्रासिष्ये / अग्रासयिष्ये / अग्रसिष्ये
अग्रासिष्यावहि / अग्रासयिष्यावहि / अग्रसिष्यावहि
अग्रासिष्यामहि / अग्रासयिष्यामहि / अग्रसिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः