ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयिता / ग्रसिता
ग्रासयितारौ / ग्रसितारौ
ग्रासयितारः / ग्रसितारः
मध्यम
ग्रासयितासि / ग्रसितासि
ग्रासयितास्थः / ग्रसितास्थः
ग्रासयितास्थ / ग्रसितास्थ
उत्तम
ग्रासयितास्मि / ग्रसितास्मि
ग्रासयितास्वः / ग्रसितास्वः
ग्रासयितास्मः / ग्रसितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयिता / ग्रसिता
ग्रासयितारौ / ग्रसितारौ
ग्रासयितारः / ग्रसितारः
मध्यम
ग्रासयितासे / ग्रसितासे
ग्रासयितासाथे / ग्रसितासाथे
ग्रासयिताध्वे / ग्रसिताध्वे
उत्तम
ग्रासयिताहे / ग्रसिताहे
ग्रासयितास्वहे / ग्रसितास्वहे
ग्रासयितास्महे / ग्रसितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासिता / ग्रासयिता / ग्रसिता
ग्रासितारौ / ग्रासयितारौ / ग्रसितारौ
ग्रासितारः / ग्रासयितारः / ग्रसितारः
मध्यम
ग्रासितासे / ग्रासयितासे / ग्रसितासे
ग्रासितासाथे / ग्रासयितासाथे / ग्रसितासाथे
ग्रासिताध्वे / ग्रासयिताध्वे / ग्रसिताध्वे
उत्तम
ग्रासिताहे / ग्रासयिताहे / ग्रसिताहे
ग्रासितास्वहे / ग्रासयितास्वहे / ग्रसितास्वहे
ग्रासितास्महे / ग्रासयितास्महे / ग्रसितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः