ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजिग्रसत् / अजिग्रसद् / अग्रासीत् / अग्रासीद् / अग्रसीत् / अग्रसीद्
अजिग्रसताम् / अग्रासिष्टाम् / अग्रसिष्टाम्
अजिग्रसन् / अग्रासिषुः / अग्रसिषुः
मध्यम
अजिग्रसः / अग्रासीः / अग्रसीः
अजिग्रसतम् / अग्रासिष्टम् / अग्रसिष्टम्
अजिग्रसत / अग्रासिष्ट / अग्रसिष्ट
उत्तम
अजिग्रसम् / अग्रासिषम् / अग्रसिषम्
अजिग्रसाव / अग्रासिष्व / अग्रसिष्व
अजिग्रसाम / अग्रासिष्म / अग्रसिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजिग्रसत / अग्रसिष्ट
अजिग्रसेताम् / अग्रसिषाताम्
अजिग्रसन्त / अग्रसिषत
मध्यम
अजिग्रसथाः / अग्रसिष्ठाः
अजिग्रसेथाम् / अग्रसिषाथाम्
अजिग्रसध्वम् / अग्रसिढ्वम्
उत्तम
अजिग्रसे / अग्रसिषि
अजिग्रसावहि / अग्रसिष्वहि
अजिग्रसामहि / अग्रसिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अग्रासि
अग्रासिषाताम् / अग्रासयिषाताम् / अग्रसिषाताम्
अग्रासिषत / अग्रासयिषत / अग्रसिषत
मध्यम
अग्रासिष्ठाः / अग्रासयिष्ठाः / अग्रसिष्ठाः
अग्रासिषाथाम् / अग्रासयिषाथाम् / अग्रसिषाथाम्
अग्रासिढ्वम् / अग्रासयिढ्वम् / अग्रासयिध्वम् / अग्रसिढ्वम्
उत्तम
अग्रासिषि / अग्रासयिषि / अग्रसिषि
अग्रासिष्वहि / अग्रासयिष्वहि / अग्रसिष्वहि
अग्रासिष्महि / अग्रासयिष्महि / अग्रसिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः