ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयति / ग्रसति
ग्रासयतः / ग्रसतः
ग्रासयन्ति / ग्रसन्ति
मध्यम
ग्रासयसि / ग्रससि
ग्रासयथः / ग्रसथः
ग्रासयथ / ग्रसथ
उत्तम
ग्रासयामि / ग्रसामि
ग्रासयावः / ग्रसावः
ग्रासयामः / ग्रसामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयते / ग्रसते
ग्रासयेते / ग्रसेते
ग्रासयन्ते / ग्रसन्ते
मध्यम
ग्रासयसे / ग्रससे
ग्रासयेथे / ग्रसेथे
ग्रासयध्वे / ग्रसध्वे
उत्तम
ग्रासये / ग्रसे
ग्रासयावहे / ग्रसावहे
ग्रासयामहे / ग्रसामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रास्यते / ग्रस्यते
ग्रास्येते / ग्रस्येते
ग्रास्यन्ते / ग्रस्यन्ते
मध्यम
ग्रास्यसे / ग्रस्यसे
ग्रास्येथे / ग्रस्येथे
ग्रास्यध्वे / ग्रस्यध्वे
उत्तम
ग्रास्ये / ग्रस्ये
ग्रास्यावहे / ग्रस्यावहे
ग्रास्यामहे / ग्रस्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः