ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अग्रासयत् / अग्रासयद् / अग्रसत् / अग्रसद्
अग्रासयताम् / अग्रसताम्
अग्रासयन् / अग्रसन्
मध्यम
अग्रासयः / अग्रसः
अग्रासयतम् / अग्रसतम्
अग्रासयत / अग्रसत
उत्तम
अग्रासयम् / अग्रसम्
अग्रासयाव / अग्रसाव
अग्रासयाम / अग्रसाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अग्रासयत / अग्रसत
अग्रासयेताम् / अग्रसेताम्
अग्रासयन्त / अग्रसन्त
मध्यम
अग्रासयथाः / अग्रसथाः
अग्रासयेथाम् / अग्रसेथाम्
अग्रासयध्वम् / अग्रसध्वम्
उत्तम
अग्रासये / अग्रसे
अग्रासयावहि / अग्रसावहि
अग्रासयामहि / अग्रसामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अग्रास्यत / अग्रस्यत
अग्रास्येताम् / अग्रस्येताम्
अग्रास्यन्त / अग्रस्यन्त
मध्यम
अग्रास्यथाः / अग्रस्यथाः
अग्रास्येथाम् / अग्रस्येथाम्
अग्रास्यध्वम् / अग्रस्यध्वम्
उत्तम
अग्रास्ये / अग्रस्ये
अग्रास्यावहि / अग्रस्यावहि
अग्रास्यामहि / अग्रस्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः