ग्रस् धातुरूपाणि - ग्रसँ ग्रहणे - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रास्यात् / ग्रास्याद् / ग्रस्यात् / ग्रस्याद्
ग्रास्यास्ताम् / ग्रस्यास्ताम्
ग्रास्यासुः / ग्रस्यासुः
मध्यम
ग्रास्याः / ग्रस्याः
ग्रास्यास्तम् / ग्रस्यास्तम्
ग्रास्यास्त / ग्रस्यास्त
उत्तम
ग्रास्यासम् / ग्रस्यासम्
ग्रास्यास्व / ग्रस्यास्व
ग्रास्यास्म / ग्रस्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासयिषीष्ट / ग्रसिषीष्ट
ग्रासयिषीयास्ताम् / ग्रसिषीयास्ताम्
ग्रासयिषीरन् / ग्रसिषीरन्
मध्यम
ग्रासयिषीष्ठाः / ग्रसिषीष्ठाः
ग्रासयिषीयास्थाम् / ग्रसिषीयास्थाम्
ग्रासयिषीढ्वम् / ग्रासयिषीध्वम् / ग्रसिषीध्वम्
उत्तम
ग्रासयिषीय / ग्रसिषीय
ग्रासयिषीवहि / ग्रसिषीवहि
ग्रासयिषीमहि / ग्रसिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रासिषीष्ट / ग्रासयिषीष्ट / ग्रसिषीष्ट
ग्रासिषीयास्ताम् / ग्रासयिषीयास्ताम् / ग्रसिषीयास्ताम्
ग्रासिषीरन् / ग्रासयिषीरन् / ग्रसिषीरन्
मध्यम
ग्रासिषीष्ठाः / ग्रासयिषीष्ठाः / ग्रसिषीष्ठाः
ग्रासिषीयास्थाम् / ग्रासयिषीयास्थाम् / ग्रसिषीयास्थाम्
ग्रासिषीध्वम् / ग्रासयिषीढ्वम् / ग्रासयिषीध्वम् / ग्रसिषीध्वम्
उत्तम
ग्रासिषीय / ग्रासयिषीय / ग्रसिषीय
ग्रासिषीवहि / ग्रासयिषीवहि / ग्रसिषीवहि
ग्रासिषीमहि / ग्रासयिषीमहि / ग्रसिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः