ग्रन्थ् + सन् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषिष्यते
जिग्रन्थिषिष्येते
जिग्रन्थिषिष्यन्ते
मध्यम
जिग्रन्थिषिष्यसे
जिग्रन्थिषिष्येथे
जिग्रन्थिषिष्यध्वे
उत्तम
जिग्रन्थिषिष्ये
जिग्रन्थिषिष्यावहे
जिग्रन्थिषिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषिष्यते
जिग्रन्थिषिष्येते
जिग्रन्थिषिष्यन्ते
मध्यम
जिग्रन्थिषिष्यसे
जिग्रन्थिषिष्येथे
जिग्रन्थिषिष्यध्वे
उत्तम
जिग्रन्थिषिष्ये
जिग्रन्थिषिष्यावहे
जिग्रन्थिषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः