ग्रन्थ् + सन् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषिषीष्ट
जिग्रन्थिषिषीयास्ताम्
जिग्रन्थिषिषीरन्
मध्यम
जिग्रन्थिषिषीष्ठाः
जिग्रन्थिषिषीयास्थाम्
जिग्रन्थिषिषीध्वम्
उत्तम
जिग्रन्थिषिषीय
जिग्रन्थिषिषीवहि
जिग्रन्थिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिग्रन्थिषिषीष्ट
जिग्रन्थिषिषीयास्ताम्
जिग्रन्थिषिषीरन्
मध्यम
जिग्रन्थिषिषीष्ठाः
जिग्रन्थिषिषीयास्थाम्
जिग्रन्थिषिषीध्वम्
उत्तम
जिग्रन्थिषिषीय
जिग्रन्थिषिषीवहि
जिग्रन्थिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः