गॄ धातुरूपाणि - गॄ विज्ञाने - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गारयिष्यते
गारयिष्येते
गारयिष्यन्ते
मध्यम
गारयिष्यसे
गारयिष्येथे
गारयिष्यध्वे
उत्तम
गारयिष्ये
गारयिष्यावहे
गारयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गारिष्यते / गारयिष्यते
गारिष्येते / गारयिष्येते
गारिष्यन्ते / गारयिष्यन्ते
मध्यम
गारिष्यसे / गारयिष्यसे
गारिष्येथे / गारयिष्येथे
गारिष्यध्वे / गारयिष्यध्वे
उत्तम
गारिष्ये / गारयिष्ये
गारिष्यावहे / गारयिष्यावहे
गारिष्यामहे / गारयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः