गॄ धातुरूपाणि - गॄ विज्ञाने - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगारयिष्यत
अगारयिष्येताम्
अगारयिष्यन्त
मध्यम
अगारयिष्यथाः
अगारयिष्येथाम्
अगारयिष्यध्वम्
उत्तम
अगारयिष्ये
अगारयिष्यावहि
अगारयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगारिष्यत / अगारयिष्यत
अगारिष्येताम् / अगारयिष्येताम्
अगारिष्यन्त / अगारयिष्यन्त
मध्यम
अगारिष्यथाः / अगारयिष्यथाः
अगारिष्येथाम् / अगारयिष्येथाम्
अगारिष्यध्वम् / अगारयिष्यध्वम्
उत्तम
अगारिष्ये / अगारयिष्ये
अगारिष्यावहि / अगारयिष्यावहि
अगारिष्यामहि / अगारयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः