गॄ धातुरूपाणि - गॄ विज्ञाने - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गारयिता
गारयितारौ
गारयितारः
मध्यम
गारयितासे
गारयितासाथे
गारयिताध्वे
उत्तम
गारयिताहे
गारयितास्वहे
गारयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गारिता / गारयिता
गारितारौ / गारयितारौ
गारितारः / गारयितारः
मध्यम
गारितासे / गारयितासे
गारितासाथे / गारयितासाथे
गारिताध्वे / गारयिताध्वे
उत्तम
गारिताहे / गारयिताहे
गारितास्वहे / गारयितास्वहे
गारितास्महे / गारयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः