गॄ धातुरूपाणि - गॄ विज्ञाने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजीगरत
अजीगरेताम्
अजीगरन्त
मध्यम
अजीगरथाः
अजीगरेथाम्
अजीगरध्वम्
उत्तम
अजीगरे
अजीगरावहि
अजीगरामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगारि
अगारिषाताम् / अगारयिषाताम्
अगारिषत / अगारयिषत
मध्यम
अगारिष्ठाः / अगारयिष्ठाः
अगारिषाथाम् / अगारयिषाथाम्
अगारिढ्वम् / अगारिध्वम् / अगारयिढ्वम् / अगारयिध्वम्
उत्तम
अगारिषि / अगारयिषि
अगारिष्वहि / अगारयिष्वहि
अगारिष्महि / अगारयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः