गॄ धातुरूपाणि - गॄ विज्ञाने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूव / गारयांबभूव / गारयामास
गारयाञ्चक्राते / गारयांचक्राते / गारयाम्बभूवतुः / गारयांबभूवतुः / गारयामासतुः
गारयाञ्चक्रिरे / गारयांचक्रिरे / गारयाम्बभूवुः / गारयांबभूवुः / गारयामासुः
मध्यम
गारयाञ्चकृषे / गारयांचकृषे / गारयाम्बभूविथ / गारयांबभूविथ / गारयामासिथ
गारयाञ्चक्राथे / गारयांचक्राथे / गारयाम्बभूवथुः / गारयांबभूवथुः / गारयामासथुः
गारयाञ्चकृढ्वे / गारयांचकृढ्वे / गारयाम्बभूव / गारयांबभूव / गारयामास
उत्तम
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूव / गारयांबभूव / गारयामास
गारयाञ्चकृवहे / गारयांचकृवहे / गारयाम्बभूविव / गारयांबभूविव / गारयामासिव
गारयाञ्चकृमहे / गारयांचकृमहे / गारयाम्बभूविम / गारयांबभूविम / गारयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूवे / गारयांबभूवे / गारयामाहे
गारयाञ्चक्राते / गारयांचक्राते / गारयाम्बभूवाते / गारयांबभूवाते / गारयामासाते
गारयाञ्चक्रिरे / गारयांचक्रिरे / गारयाम्बभूविरे / गारयांबभूविरे / गारयामासिरे
मध्यम
गारयाञ्चकृषे / गारयांचकृषे / गारयाम्बभूविषे / गारयांबभूविषे / गारयामासिषे
गारयाञ्चक्राथे / गारयांचक्राथे / गारयाम्बभूवाथे / गारयांबभूवाथे / गारयामासाथे
गारयाञ्चकृढ्वे / गारयांचकृढ्वे / गारयाम्बभूविध्वे / गारयांबभूविध्वे / गारयाम्बभूविढ्वे / गारयांबभूविढ्वे / गारयामासिध्वे
उत्तम
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूवे / गारयांबभूवे / गारयामाहे
गारयाञ्चकृवहे / गारयांचकृवहे / गारयाम्बभूविवहे / गारयांबभूविवहे / गारयामासिवहे
गारयाञ्चकृमहे / गारयांचकृमहे / गारयाम्बभूविमहे / गारयांबभूविमहे / गारयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः