गॄ धातुरूपाणि - गॄ विज्ञाने - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गारयिषीष्ट
गारयिषीयास्ताम्
गारयिषीरन्
मध्यम
गारयिषीष्ठाः
गारयिषीयास्थाम्
गारयिषीढ्वम् / गारयिषीध्वम्
उत्तम
गारयिषीय
गारयिषीवहि
गारयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गारिषीष्ट / गारयिषीष्ट
गारिषीयास्ताम् / गारयिषीयास्ताम्
गारिषीरन् / गारयिषीरन्
मध्यम
गारिषीष्ठाः / गारयिषीष्ठाः
गारिषीयास्थाम् / गारयिषीयास्थाम्
गारिषीढ्वम् / गारिषीध्वम् / गारयिषीढ्वम् / गारयिषीध्वम्
उत्तम
गारिषीय / गारयिषीय
गारिषीवहि / गारयिषीवहि
गारिषीमहि / गारयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः