गुद् + सन् धातुरूपाणि - गुदँ क्रीडायामेव - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुगुदिषेत / जुगोदिषेत
जुगुदिषेयाताम् / जुगोदिषेयाताम्
जुगुदिषेरन् / जुगोदिषेरन्
मध्यम
जुगुदिषेथाः / जुगोदिषेथाः
जुगुदिषेयाथाम् / जुगोदिषेयाथाम्
जुगुदिषेध्वम् / जुगोदिषेध्वम्
उत्तम
जुगुदिषेय / जुगोदिषेय
जुगुदिषेवहि / जुगोदिषेवहि
जुगुदिषेमहि / जुगोदिषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुगुदिष्येत / जुगोदिष्येत
जुगुदिष्येयाताम् / जुगोदिष्येयाताम्
जुगुदिष्येरन् / जुगोदिष्येरन्
मध्यम
जुगुदिष्येथाः / जुगोदिष्येथाः
जुगुदिष्येयाथाम् / जुगोदिष्येयाथाम्
जुगुदिष्येध्वम् / जुगोदिष्येध्वम्
उत्तम
जुगुदिष्येय / जुगोदिष्येय
जुगुदिष्येवहि / जुगोदिष्येवहि
जुगुदिष्येमहि / जुगोदिष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः