गाध् + णिच् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजीगधत् / अजीगधद्
अजीगधताम्
अजीगधन्
मध्यम
अजीगधः
अजीगधतम्
अजीगधत
उत्तम
अजीगधम्
अजीगधाव
अजीगधाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजीगधत
अजीगधेताम्
अजीगधन्त
मध्यम
अजीगधथाः
अजीगधेथाम्
अजीगधध्वम्
उत्तम
अजीगधे
अजीगधावहि
अजीगधामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगाधि
अगाधिषाताम् / अगाधयिषाताम्
अगाधिषत / अगाधयिषत
मध्यम
अगाधिष्ठाः / अगाधयिष्ठाः
अगाधिषाथाम् / अगाधयिषाथाम्
अगाधिढ्वम् / अगाधयिढ्वम् / अगाधयिध्वम्
उत्तम
अगाधिषि / अगाधयिषि
अगाधिष्वहि / अगाधयिष्वहि
अगाधिष्महि / अगाधयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः