गाध् + णिच् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गाधयाञ्चकार / गाधयांचकार / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्रतुः / गाधयांचक्रतुः / गाधयाम्बभूवतुः / गाधयांबभूवतुः / गाधयामासतुः
गाधयाञ्चक्रुः / गाधयांचक्रुः / गाधयाम्बभूवुः / गाधयांबभूवुः / गाधयामासुः
मध्यम
गाधयाञ्चकर्थ / गाधयांचकर्थ / गाधयाम्बभूविथ / गाधयांबभूविथ / गाधयामासिथ
गाधयाञ्चक्रथुः / गाधयांचक्रथुः / गाधयाम्बभूवथुः / गाधयांबभूवथुः / गाधयामासथुः
गाधयाञ्चक्र / गाधयांचक्र / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
उत्तम
गाधयाञ्चकर / गाधयांचकर / गाधयाञ्चकार / गाधयांचकार / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चकृव / गाधयांचकृव / गाधयाम्बभूविव / गाधयांबभूविव / गाधयामासिव
गाधयाञ्चकृम / गाधयांचकृम / गाधयाम्बभूविम / गाधयांबभूविम / गाधयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्राते / गाधयांचक्राते / गाधयाम्बभूवतुः / गाधयांबभूवतुः / गाधयामासतुः
गाधयाञ्चक्रिरे / गाधयांचक्रिरे / गाधयाम्बभूवुः / गाधयांबभूवुः / गाधयामासुः
मध्यम
गाधयाञ्चकृषे / गाधयांचकृषे / गाधयाम्बभूविथ / गाधयांबभूविथ / गाधयामासिथ
गाधयाञ्चक्राथे / गाधयांचक्राथे / गाधयाम्बभूवथुः / गाधयांबभूवथुः / गाधयामासथुः
गाधयाञ्चकृढ्वे / गाधयांचकृढ्वे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
उत्तम
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चकृवहे / गाधयांचकृवहे / गाधयाम्बभूविव / गाधयांबभूविव / गाधयामासिव
गाधयाञ्चकृमहे / गाधयांचकृमहे / गाधयाम्बभूविम / गाधयांबभूविम / गाधयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूवे / गाधयांबभूवे / गाधयामाहे
गाधयाञ्चक्राते / गाधयांचक्राते / गाधयाम्बभूवाते / गाधयांबभूवाते / गाधयामासाते
गाधयाञ्चक्रिरे / गाधयांचक्रिरे / गाधयाम्बभूविरे / गाधयांबभूविरे / गाधयामासिरे
मध्यम
गाधयाञ्चकृषे / गाधयांचकृषे / गाधयाम्बभूविषे / गाधयांबभूविषे / गाधयामासिषे
गाधयाञ्चक्राथे / गाधयांचक्राथे / गाधयाम्बभूवाथे / गाधयांबभूवाथे / गाधयामासाथे
गाधयाञ्चकृढ्वे / गाधयांचकृढ्वे / गाधयाम्बभूविध्वे / गाधयांबभूविध्वे / गाधयाम्बभूविढ्वे / गाधयांबभूविढ्वे / गाधयामासिध्वे
उत्तम
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूवे / गाधयांबभूवे / गाधयामाहे
गाधयाञ्चकृवहे / गाधयांचकृवहे / गाधयाम्बभूविवहे / गाधयांबभूविवहे / गाधयामासिवहे
गाधयाञ्चकृमहे / गाधयांचकृमहे / गाधयाम्बभूविमहे / गाधयांबभूविमहे / गाधयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः