गाध् + णिच् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गाधयति
गाधयतः
गाधयन्ति
मध्यम
गाधयसि
गाधयथः
गाधयथ
उत्तम
गाधयामि
गाधयावः
गाधयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाधयते
गाधयेते
गाधयन्ते
मध्यम
गाधयसे
गाधयेथे
गाधयध्वे
उत्तम
गाधये
गाधयावहे
गाधयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाध्यते
गाध्येते
गाध्यन्ते
मध्यम
गाध्यसे
गाध्येथे
गाध्यध्वे
उत्तम
गाध्ये
गाध्यावहे
गाध्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः