गाध् + णिच् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगाधयत् / अगाधयद्
अगाधयताम्
अगाधयन्
मध्यम
अगाधयः
अगाधयतम्
अगाधयत
उत्तम
अगाधयम्
अगाधयाव
अगाधयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगाधयत
अगाधयेताम्
अगाधयन्त
मध्यम
अगाधयथाः
अगाधयेथाम्
अगाधयध्वम्
उत्तम
अगाधये
अगाधयावहि
अगाधयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगाध्यत
अगाध्येताम्
अगाध्यन्त
मध्यम
अगाध्यथाः
अगाध्येथाम्
अगाध्यध्वम्
उत्तम
अगाध्ये
अगाध्यावहि
अगाध्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः