गर्ह् धातुरूपाणि - गर्हँ विनिन्दने - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयिष्यति / गर्हिष्यति
गर्हयिष्यतः / गर्हिष्यतः
गर्हयिष्यन्ति / गर्हिष्यन्ति
मध्यम
गर्हयिष्यसि / गर्हिष्यसि
गर्हयिष्यथः / गर्हिष्यथः
गर्हयिष्यथ / गर्हिष्यथ
उत्तम
गर्हयिष्यामि / गर्हिष्यामि
गर्हयिष्यावः / गर्हिष्यावः
गर्हयिष्यामः / गर्हिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयिष्यते / गर्हिष्यते
गर्हयिष्येते / गर्हिष्येते
गर्हयिष्यन्ते / गर्हिष्यन्ते
मध्यम
गर्हयिष्यसे / गर्हिष्यसे
गर्हयिष्येथे / गर्हिष्येथे
गर्हयिष्यध्वे / गर्हिष्यध्वे
उत्तम
गर्हयिष्ये / गर्हिष्ये
गर्हयिष्यावहे / गर्हिष्यावहे
गर्हयिष्यामहे / गर्हिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हिष्यते / गर्हयिष्यते
गर्हिष्येते / गर्हयिष्येते
गर्हिष्यन्ते / गर्हयिष्यन्ते
मध्यम
गर्हिष्यसे / गर्हयिष्यसे
गर्हिष्येथे / गर्हयिष्येथे
गर्हिष्यध्वे / गर्हयिष्यध्वे
उत्तम
गर्हिष्ये / गर्हयिष्ये
गर्हिष्यावहे / गर्हयिष्यावहे
गर्हिष्यामहे / गर्हयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः