गर्ह् धातुरूपाणि - गर्हँ विनिन्दने - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयिता / गर्हिता
गर्हयितारौ / गर्हितारौ
गर्हयितारः / गर्हितारः
मध्यम
गर्हयितासि / गर्हितासि
गर्हयितास्थः / गर्हितास्थः
गर्हयितास्थ / गर्हितास्थ
उत्तम
गर्हयितास्मि / गर्हितास्मि
गर्हयितास्वः / गर्हितास्वः
गर्हयितास्मः / गर्हितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयिता / गर्हिता
गर्हयितारौ / गर्हितारौ
गर्हयितारः / गर्हितारः
मध्यम
गर्हयितासे / गर्हितासे
गर्हयितासाथे / गर्हितासाथे
गर्हयिताध्वे / गर्हिताध्वे
उत्तम
गर्हयिताहे / गर्हिताहे
गर्हयितास्वहे / गर्हितास्वहे
गर्हयितास्महे / गर्हितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हिता / गर्हयिता
गर्हितारौ / गर्हयितारौ
गर्हितारः / गर्हयितारः
मध्यम
गर्हितासे / गर्हयितासे
गर्हितासाथे / गर्हयितासाथे
गर्हिताध्वे / गर्हयिताध्वे
उत्तम
गर्हिताहे / गर्हयिताहे
गर्हितास्वहे / गर्हयितास्वहे
गर्हितास्महे / गर्हयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः