गर्ह् धातुरूपाणि - गर्हँ विनिन्दने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजगर्हत् / अजगर्हद् / अगर्हीत् / अगर्हीद्
अजगर्हताम् / अगर्हिष्टाम्
अजगर्हन् / अगर्हिषुः
मध्यम
अजगर्हः / अगर्हीः
अजगर्हतम् / अगर्हिष्टम्
अजगर्हत / अगर्हिष्ट
उत्तम
अजगर्हम् / अगर्हिषम्
अजगर्हाव / अगर्हिष्व
अजगर्हाम / अगर्हिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजगर्हत / अगर्हिष्ट
अजगर्हेताम् / अगर्हिषाताम्
अजगर्हन्त / अगर्हिषत
मध्यम
अजगर्हथाः / अगर्हिष्ठाः
अजगर्हेथाम् / अगर्हिषाथाम्
अजगर्हध्वम् / अगर्हिढ्वम् / अगर्हिध्वम्
उत्तम
अजगर्हे / अगर्हिषि
अजगर्हावहि / अगर्हिष्वहि
अजगर्हामहि / अगर्हिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगर्हि
अगर्हिषाताम् / अगर्हयिषाताम्
अगर्हिषत / अगर्हयिषत
मध्यम
अगर्हिष्ठाः / अगर्हयिष्ठाः
अगर्हिषाथाम् / अगर्हयिषाथाम्
अगर्हिढ्वम् / अगर्हिध्वम् / अगर्हयिढ्वम् / अगर्हयिध्वम्
उत्तम
अगर्हिषि / अगर्हयिषि
अगर्हिष्वहि / अगर्हयिष्वहि
अगर्हिष्महि / अगर्हयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः