गर्ह् धातुरूपाणि - गर्हँ विनिन्दने - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्ह्यात् / गर्ह्याद्
गर्ह्यास्ताम्
गर्ह्यासुः
मध्यम
गर्ह्याः
गर्ह्यास्तम्
गर्ह्यास्त
उत्तम
गर्ह्यासम्
गर्ह्यास्व
गर्ह्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयिषीष्ट / गर्हिषीष्ट
गर्हयिषीयास्ताम् / गर्हिषीयास्ताम्
गर्हयिषीरन् / गर्हिषीरन्
मध्यम
गर्हयिषीष्ठाः / गर्हिषीष्ठाः
गर्हयिषीयास्थाम् / गर्हिषीयास्थाम्
गर्हयिषीढ्वम् / गर्हयिषीध्वम् / गर्हिषीढ्वम् / गर्हिषीध्वम्
उत्तम
गर्हयिषीय / गर्हिषीय
गर्हयिषीवहि / गर्हिषीवहि
गर्हयिषीमहि / गर्हिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हिषीष्ट / गर्हयिषीष्ट
गर्हिषीयास्ताम् / गर्हयिषीयास्ताम्
गर्हिषीरन् / गर्हयिषीरन्
मध्यम
गर्हिषीष्ठाः / गर्हयिषीष्ठाः
गर्हिषीयास्थाम् / गर्हयिषीयास्थाम्
गर्हिषीढ्वम् / गर्हिषीध्वम् / गर्हयिषीढ्वम् / गर्हयिषीध्वम्
उत्तम
गर्हिषीय / गर्हयिषीय
गर्हिषीवहि / गर्हयिषीवहि
गर्हिषीमहि / गर्हयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः