गर्द् + यङ् धातुरूपाणि - गर्दँ शब्दे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जागर्दाञ्चक्रे / जागर्दांचक्रे / जागर्दाम्बभूव / जागर्दांबभूव / जागर्दामास
जागर्दाञ्चक्राते / जागर्दांचक्राते / जागर्दाम्बभूवतुः / जागर्दांबभूवतुः / जागर्दामासतुः
जागर्दाञ्चक्रिरे / जागर्दांचक्रिरे / जागर्दाम्बभूवुः / जागर्दांबभूवुः / जागर्दामासुः
मध्यम
जागर्दाञ्चकृषे / जागर्दांचकृषे / जागर्दाम्बभूविथ / जागर्दांबभूविथ / जागर्दामासिथ
जागर्दाञ्चक्राथे / जागर्दांचक्राथे / जागर्दाम्बभूवथुः / जागर्दांबभूवथुः / जागर्दामासथुः
जागर्दाञ्चकृढ्वे / जागर्दांचकृढ्वे / जागर्दाम्बभूव / जागर्दांबभूव / जागर्दामास
उत्तम
जागर्दाञ्चक्रे / जागर्दांचक्रे / जागर्दाम्बभूव / जागर्दांबभूव / जागर्दामास
जागर्दाञ्चकृवहे / जागर्दांचकृवहे / जागर्दाम्बभूविव / जागर्दांबभूविव / जागर्दामासिव
जागर्दाञ्चकृमहे / जागर्दांचकृमहे / जागर्दाम्बभूविम / जागर्दांबभूविम / जागर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जागर्दाञ्चक्रे / जागर्दांचक्रे / जागर्दाम्बभूवे / जागर्दांबभूवे / जागर्दामाहे
जागर्दाञ्चक्राते / जागर्दांचक्राते / जागर्दाम्बभूवाते / जागर्दांबभूवाते / जागर्दामासाते
जागर्दाञ्चक्रिरे / जागर्दांचक्रिरे / जागर्दाम्बभूविरे / जागर्दांबभूविरे / जागर्दामासिरे
मध्यम
जागर्दाञ्चकृषे / जागर्दांचकृषे / जागर्दाम्बभूविषे / जागर्दांबभूविषे / जागर्दामासिषे
जागर्दाञ्चक्राथे / जागर्दांचक्राथे / जागर्दाम्बभूवाथे / जागर्दांबभूवाथे / जागर्दामासाथे
जागर्दाञ्चकृढ्वे / जागर्दांचकृढ्वे / जागर्दाम्बभूविध्वे / जागर्दांबभूविध्वे / जागर्दाम्बभूविढ्वे / जागर्दांबभूविढ्वे / जागर्दामासिध्वे
उत्तम
जागर्दाञ्चक्रे / जागर्दांचक्रे / जागर्दाम्बभूवे / जागर्दांबभूवे / जागर्दामाहे
जागर्दाञ्चकृवहे / जागर्दांचकृवहे / जागर्दाम्बभूविवहे / जागर्दांबभूविवहे / जागर्दामासिवहे
जागर्दाञ्चकृमहे / जागर्दांचकृमहे / जागर्दाम्बभूविमहे / जागर्दांबभूविमहे / जागर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः