गर्ज् धातुरूपाणि - गर्जँ शब्दे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयाञ्चकार / गर्जयांचकार / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्रतुः / गर्जयांचक्रतुः / गर्जयाम्बभूवतुः / गर्जयांबभूवतुः / गर्जयामासतुः
गर्जयाञ्चक्रुः / गर्जयांचक्रुः / गर्जयाम्बभूवुः / गर्जयांबभूवुः / गर्जयामासुः
मध्यम
गर्जयाञ्चकर्थ / गर्जयांचकर्थ / गर्जयाम्बभूविथ / गर्जयांबभूविथ / गर्जयामासिथ
गर्जयाञ्चक्रथुः / गर्जयांचक्रथुः / गर्जयाम्बभूवथुः / गर्जयांबभूवथुः / गर्जयामासथुः
गर्जयाञ्चक्र / गर्जयांचक्र / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
उत्तम
गर्जयाञ्चकर / गर्जयांचकर / गर्जयाञ्चकार / गर्जयांचकार / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चकृव / गर्जयांचकृव / गर्जयाम्बभूविव / गर्जयांबभूविव / गर्जयामासिव
गर्जयाञ्चकृम / गर्जयांचकृम / गर्जयाम्बभूविम / गर्जयांबभूविम / गर्जयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्राते / गर्जयांचक्राते / गर्जयाम्बभूवतुः / गर्जयांबभूवतुः / गर्जयामासतुः
गर्जयाञ्चक्रिरे / गर्जयांचक्रिरे / गर्जयाम्बभूवुः / गर्जयांबभूवुः / गर्जयामासुः
मध्यम
गर्जयाञ्चकृषे / गर्जयांचकृषे / गर्जयाम्बभूविथ / गर्जयांबभूविथ / गर्जयामासिथ
गर्जयाञ्चक्राथे / गर्जयांचक्राथे / गर्जयाम्बभूवथुः / गर्जयांबभूवथुः / गर्जयामासथुः
गर्जयाञ्चकृढ्वे / गर्जयांचकृढ्वे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
उत्तम
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चकृवहे / गर्जयांचकृवहे / गर्जयाम्बभूविव / गर्जयांबभूविव / गर्जयामासिव
गर्जयाञ्चकृमहे / गर्जयांचकृमहे / गर्जयाम्बभूविम / गर्जयांबभूविम / गर्जयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूवे / गर्जयांबभूवे / गर्जयामाहे
गर्जयाञ्चक्राते / गर्जयांचक्राते / गर्जयाम्बभूवाते / गर्जयांबभूवाते / गर्जयामासाते
गर्जयाञ्चक्रिरे / गर्जयांचक्रिरे / गर्जयाम्बभूविरे / गर्जयांबभूविरे / गर्जयामासिरे
मध्यम
गर्जयाञ्चकृषे / गर्जयांचकृषे / गर्जयाम्बभूविषे / गर्जयांबभूविषे / गर्जयामासिषे
गर्जयाञ्चक्राथे / गर्जयांचक्राथे / गर्जयाम्बभूवाथे / गर्जयांबभूवाथे / गर्जयामासाथे
गर्जयाञ्चकृढ्वे / गर्जयांचकृढ्वे / गर्जयाम्बभूविध्वे / गर्जयांबभूविध्वे / गर्जयाम्बभूविढ्वे / गर्जयांबभूविढ्वे / गर्जयामासिध्वे
उत्तम
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूवे / गर्जयांबभूवे / गर्जयामाहे
गर्जयाञ्चकृवहे / गर्जयांचकृवहे / गर्जयाम्बभूविवहे / गर्जयांबभूविवहे / गर्जयामासिवहे
गर्जयाञ्चकृमहे / गर्जयांचकृमहे / गर्जयाम्बभूविमहे / गर्जयांबभूविमहे / गर्जयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः