गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गन्धयताम्
गन्धयेताम्
गन्धयन्ताम्
मध्यम
गन्धयस्व
गन्धयेथाम्
गन्धयध्वम्
उत्तम
गन्धयै
गन्धयावहै
गन्धयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गन्ध्यताम्
गन्ध्येताम्
गन्ध्यन्ताम्
मध्यम
गन्ध्यस्व
गन्ध्येथाम्
गन्ध्यध्वम्
उत्तम
गन्ध्यै
गन्ध्यावहै
गन्ध्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः