गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गन्धयिष्यते
गन्धयिष्येते
गन्धयिष्यन्ते
मध्यम
गन्धयिष्यसे
गन्धयिष्येथे
गन्धयिष्यध्वे
उत्तम
गन्धयिष्ये
गन्धयिष्यावहे
गन्धयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गन्धिष्यते / गन्धयिष्यते
गन्धिष्येते / गन्धयिष्येते
गन्धिष्यन्ते / गन्धयिष्यन्ते
मध्यम
गन्धिष्यसे / गन्धयिष्यसे
गन्धिष्येथे / गन्धयिष्येथे
गन्धिष्यध्वे / गन्धयिष्यध्वे
उत्तम
गन्धिष्ये / गन्धयिष्ये
गन्धिष्यावहे / गन्धयिष्यावहे
गन्धिष्यामहे / गन्धयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः