गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगन्धयिष्यत
अगन्धयिष्येताम्
अगन्धयिष्यन्त
मध्यम
अगन्धयिष्यथाः
अगन्धयिष्येथाम्
अगन्धयिष्यध्वम्
उत्तम
अगन्धयिष्ये
अगन्धयिष्यावहि
अगन्धयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगन्धिष्यत / अगन्धयिष्यत
अगन्धिष्येताम् / अगन्धयिष्येताम्
अगन्धिष्यन्त / अगन्धयिष्यन्त
मध्यम
अगन्धिष्यथाः / अगन्धयिष्यथाः
अगन्धिष्येथाम् / अगन्धयिष्येथाम्
अगन्धिष्यध्वम् / अगन्धयिष्यध्वम्
उत्तम
अगन्धिष्ये / अगन्धयिष्ये
अगन्धिष्यावहि / अगन्धयिष्यावहि
अगन्धिष्यामहि / अगन्धयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः