गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गन्धयिता
गन्धयितारौ
गन्धयितारः
मध्यम
गन्धयितासे
गन्धयितासाथे
गन्धयिताध्वे
उत्तम
गन्धयिताहे
गन्धयितास्वहे
गन्धयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गन्धिता / गन्धयिता
गन्धितारौ / गन्धयितारौ
गन्धितारः / गन्धयितारः
मध्यम
गन्धितासे / गन्धयितासे
गन्धितासाथे / गन्धयितासाथे
गन्धिताध्वे / गन्धयिताध्वे
उत्तम
गन्धिताहे / गन्धयिताहे
गन्धितास्वहे / गन्धयितास्वहे
गन्धितास्महे / गन्धयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः