गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजगन्धत
अजगन्धेताम्
अजगन्धन्त
मध्यम
अजगन्धथाः
अजगन्धेथाम्
अजगन्धध्वम्
उत्तम
अजगन्धे
अजगन्धावहि
अजगन्धामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगन्धि
अगन्धिषाताम् / अगन्धयिषाताम्
अगन्धिषत / अगन्धयिषत
मध्यम
अगन्धिष्ठाः / अगन्धयिष्ठाः
अगन्धिषाथाम् / अगन्धयिषाथाम्
अगन्धिढ्वम् / अगन्धयिढ्वम् / अगन्धयिध्वम्
उत्तम
अगन्धिषि / अगन्धयिषि
अगन्धिष्वहि / अगन्धयिष्वहि
अगन्धिष्महि / अगन्धयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः