गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
गन्धयाञ्चक्राते / गन्धयांचक्राते / गन्धयाम्बभूवतुः / गन्धयांबभूवतुः / गन्धयामासतुः
गन्धयाञ्चक्रिरे / गन्धयांचक्रिरे / गन्धयाम्बभूवुः / गन्धयांबभूवुः / गन्धयामासुः
मध्यम
गन्धयाञ्चकृषे / गन्धयांचकृषे / गन्धयाम्बभूविथ / गन्धयांबभूविथ / गन्धयामासिथ
गन्धयाञ्चक्राथे / गन्धयांचक्राथे / गन्धयाम्बभूवथुः / गन्धयांबभूवथुः / गन्धयामासथुः
गन्धयाञ्चकृढ्वे / गन्धयांचकृढ्वे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
उत्तम
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
गन्धयाञ्चकृवहे / गन्धयांचकृवहे / गन्धयाम्बभूविव / गन्धयांबभूविव / गन्धयामासिव
गन्धयाञ्चकृमहे / गन्धयांचकृमहे / गन्धयाम्बभूविम / गन्धयांबभूविम / गन्धयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूवे / गन्धयांबभूवे / गन्धयामाहे
गन्धयाञ्चक्राते / गन्धयांचक्राते / गन्धयाम्बभूवाते / गन्धयांबभूवाते / गन्धयामासाते
गन्धयाञ्चक्रिरे / गन्धयांचक्रिरे / गन्धयाम्बभूविरे / गन्धयांबभूविरे / गन्धयामासिरे
मध्यम
गन्धयाञ्चकृषे / गन्धयांचकृषे / गन्धयाम्बभूविषे / गन्धयांबभूविषे / गन्धयामासिषे
गन्धयाञ्चक्राथे / गन्धयांचक्राथे / गन्धयाम्बभूवाथे / गन्धयांबभूवाथे / गन्धयामासाथे
गन्धयाञ्चकृढ्वे / गन्धयांचकृढ्वे / गन्धयाम्बभूविध्वे / गन्धयांबभूविध्वे / गन्धयाम्बभूविढ्वे / गन्धयांबभूविढ्वे / गन्धयामासिध्वे
उत्तम
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूवे / गन्धयांबभूवे / गन्धयामाहे
गन्धयाञ्चकृवहे / गन्धयांचकृवहे / गन्धयाम्बभूविवहे / गन्धयांबभूविवहे / गन्धयामासिवहे
गन्धयाञ्चकृमहे / गन्धयांचकृमहे / गन्धयाम्बभूविमहे / गन्धयांबभूविमहे / गन्धयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः