गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगन्धयत
अगन्धयेताम्
अगन्धयन्त
मध्यम
अगन्धयथाः
अगन्धयेथाम्
अगन्धयध्वम्
उत्तम
अगन्धये
अगन्धयावहि
अगन्धयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगन्ध्यत
अगन्ध्येताम्
अगन्ध्यन्त
मध्यम
अगन्ध्यथाः
अगन्ध्येथाम्
अगन्ध्यध्वम्
उत्तम
अगन्ध्ये
अगन्ध्यावहि
अगन्ध्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः