गण्ड् + यङ् + णिच् + सन् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - आशीर्लिङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
जागण्ड्ययिष्यात् / जागण्ड्ययिष्याद्
जागण्ड्ययिष्यास्ताम्
जागण्ड्ययिष्यासुः
मध्यम
जागण्ड्ययिष्याः
जागण्ड्ययिष्यास्तम्
जागण्ड्ययिष्यास्त
उत्तम
जागण्ड्ययिष्यासम्
जागण्ड्ययिष्यास्व
जागण्ड्ययिष्यास्म
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
जागण्ड्ययिषिषीष्ट
जागण्ड्ययिषिषीयास्ताम्
जागण्ड्ययिषिषीरन्
मध्यम
जागण्ड्ययिषिषीष्ठाः
जागण्ड्ययिषिषीयास्थाम्
जागण्ड्ययिषिषीध्वम्
उत्तम
जागण्ड्ययिषिषीय
जागण्ड्ययिषिषीवहि
जागण्ड्ययिषिषीमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
जागण्ड्ययिषिषीष्ट
जागण्ड्ययिषिषीयास्ताम्
जागण्ड्ययिषिषीरन्
मध्यम
जागण्ड्ययिषिषीष्ठाः
जागण्ड्ययिषिषीयास्थाम्
जागण्ड्ययिषिषीध्वम्
उत्तम
जागण्ड्ययिषिषीय
जागण्ड्ययिषिषीवहि
जागण्ड्ययिषिषीमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः