खूर्द् + सन् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुखूर्दिषेत
चुखूर्दिषेयाताम्
चुखूर्दिषेरन्
मध्यम
चुखूर्दिषेथाः
चुखूर्दिषेयाथाम्
चुखूर्दिषेध्वम्
उत्तम
चुखूर्दिषेय
चुखूर्दिषेवहि
चुखूर्दिषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुखूर्दिष्येत
चुखूर्दिष्येयाताम्
चुखूर्दिष्येरन्
मध्यम
चुखूर्दिष्येथाः
चुखूर्दिष्येयाथाम्
चुखूर्दिष्येध्वम्
उत्तम
चुखूर्दिष्येय
चुखूर्दिष्येवहि
चुखूर्दिष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः