खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खुण्डयेत् / खुण्डयेद् / खुण्डेत् / खुण्डेद्
खुण्डयेताम् / खुण्डेताम्
खुण्डयेयुः / खुण्डेयुः
मध्यम
खुण्डयेः / खुण्डेः
खुण्डयेतम् / खुण्डेतम्
खुण्डयेत / खुण्डेत
उत्तम
खुण्डयेयम् / खुण्डेयम्
खुण्डयेव / खुण्डेव
खुण्डयेम / खुण्डेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खुण्डयेत / खुण्डेत
खुण्डयेयाताम् / खुण्डेयाताम्
खुण्डयेरन् / खुण्डेरन्
मध्यम
खुण्डयेथाः / खुण्डेथाः
खुण्डयेयाथाम् / खुण्डेयाथाम्
खुण्डयेध्वम् / खुण्डेध्वम्
उत्तम
खुण्डयेय / खुण्डेय
खुण्डयेवहि / खुण्डेवहि
खुण्डयेमहि / खुण्डेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खुण्ड्येत
खुण्ड्येयाताम्
खुण्ड्येरन्
मध्यम
खुण्ड्येथाः
खुण्ड्येयाथाम्
खुण्ड्येध्वम्
उत्तम
खुण्ड्येय
खुण्ड्येवहि
खुण्ड्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः