खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खुण्डयिष्यति / खुण्डिष्यति
खुण्डयिष्यतः / खुण्डिष्यतः
खुण्डयिष्यन्ति / खुण्डिष्यन्ति
मध्यम
खुण्डयिष्यसि / खुण्डिष्यसि
खुण्डयिष्यथः / खुण्डिष्यथः
खुण्डयिष्यथ / खुण्डिष्यथ
उत्तम
खुण्डयिष्यामि / खुण्डिष्यामि
खुण्डयिष्यावः / खुण्डिष्यावः
खुण्डयिष्यामः / खुण्डिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खुण्डयिष्यते / खुण्डिष्यते
खुण्डयिष्येते / खुण्डिष्येते
खुण्डयिष्यन्ते / खुण्डिष्यन्ते
मध्यम
खुण्डयिष्यसे / खुण्डिष्यसे
खुण्डयिष्येथे / खुण्डिष्येथे
खुण्डयिष्यध्वे / खुण्डिष्यध्वे
उत्तम
खुण्डयिष्ये / खुण्डिष्ये
खुण्डयिष्यावहे / खुण्डिष्यावहे
खुण्डयिष्यामहे / खुण्डिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खुण्डिष्यते / खुण्डयिष्यते
खुण्डिष्येते / खुण्डयिष्येते
खुण्डिष्यन्ते / खुण्डयिष्यन्ते
मध्यम
खुण्डिष्यसे / खुण्डयिष्यसे
खुण्डिष्येथे / खुण्डयिष्येथे
खुण्डिष्यध्वे / खुण्डयिष्यध्वे
उत्तम
खुण्डिष्ये / खुण्डयिष्ये
खुण्डिष्यावहे / खुण्डयिष्यावहे
खुण्डिष्यामहे / खुण्डयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः