खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अखुण्डयिष्यत् / अखुण्डयिष्यद् / अखुण्डिष्यत् / अखुण्डिष्यद्
अखुण्डयिष्यताम् / अखुण्डिष्यताम्
अखुण्डयिष्यन् / अखुण्डिष्यन्
मध्यम
अखुण्डयिष्यः / अखुण्डिष्यः
अखुण्डयिष्यतम् / अखुण्डिष्यतम्
अखुण्डयिष्यत / अखुण्डिष्यत
उत्तम
अखुण्डयिष्यम् / अखुण्डिष्यम्
अखुण्डयिष्याव / अखुण्डिष्याव
अखुण्डयिष्याम / अखुण्डिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखुण्डयिष्यत / अखुण्डिष्यत
अखुण्डयिष्येताम् / अखुण्डिष्येताम्
अखुण्डयिष्यन्त / अखुण्डिष्यन्त
मध्यम
अखुण्डयिष्यथाः / अखुण्डिष्यथाः
अखुण्डयिष्येथाम् / अखुण्डिष्येथाम्
अखुण्डयिष्यध्वम् / अखुण्डिष्यध्वम्
उत्तम
अखुण्डयिष्ये / अखुण्डिष्ये
अखुण्डयिष्यावहि / अखुण्डिष्यावहि
अखुण्डयिष्यामहि / अखुण्डिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखुण्डिष्यत / अखुण्डयिष्यत
अखुण्डिष्येताम् / अखुण्डयिष्येताम्
अखुण्डिष्यन्त / अखुण्डयिष्यन्त
मध्यम
अखुण्डिष्यथाः / अखुण्डयिष्यथाः
अखुण्डिष्येथाम् / अखुण्डयिष्येथाम्
अखुण्डिष्यध्वम् / अखुण्डयिष्यध्वम्
उत्तम
अखुण्डिष्ये / अखुण्डयिष्ये
अखुण्डिष्यावहि / अखुण्डयिष्यावहि
अखुण्डिष्यामहि / अखुण्डयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः