खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खुण्डयिता / खुण्डिता
खुण्डयितारौ / खुण्डितारौ
खुण्डयितारः / खुण्डितारः
मध्यम
खुण्डयितासि / खुण्डितासि
खुण्डयितास्थः / खुण्डितास्थः
खुण्डयितास्थ / खुण्डितास्थ
उत्तम
खुण्डयितास्मि / खुण्डितास्मि
खुण्डयितास्वः / खुण्डितास्वः
खुण्डयितास्मः / खुण्डितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खुण्डयिता / खुण्डिता
खुण्डयितारौ / खुण्डितारौ
खुण्डयितारः / खुण्डितारः
मध्यम
खुण्डयितासे / खुण्डितासे
खुण्डयितासाथे / खुण्डितासाथे
खुण्डयिताध्वे / खुण्डिताध्वे
उत्तम
खुण्डयिताहे / खुण्डिताहे
खुण्डयितास्वहे / खुण्डितास्वहे
खुण्डयितास्महे / खुण्डितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खुण्डिता / खुण्डयिता
खुण्डितारौ / खुण्डयितारौ
खुण्डितारः / खुण्डयितारः
मध्यम
खुण्डितासे / खुण्डयितासे
खुण्डितासाथे / खुण्डयितासाथे
खुण्डिताध्वे / खुण्डयिताध्वे
उत्तम
खुण्डिताहे / खुण्डयिताहे
खुण्डितास्वहे / खुण्डयितास्वहे
खुण्डितास्महे / खुण्डयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः