खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचुखुण्डत् / अचुखुण्डद् / अखुण्डीत् / अखुण्डीद्
अचुखुण्डताम् / अखुण्डिष्टाम्
अचुखुण्डन् / अखुण्डिषुः
मध्यम
अचुखुण्डः / अखुण्डीः
अचुखुण्डतम् / अखुण्डिष्टम्
अचुखुण्डत / अखुण्डिष्ट
उत्तम
अचुखुण्डम् / अखुण्डिषम्
अचुखुण्डाव / अखुण्डिष्व
अचुखुण्डाम / अखुण्डिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचुखुण्डत / अखुण्डिष्ट
अचुखुण्डेताम् / अखुण्डिषाताम्
अचुखुण्डन्त / अखुण्डिषत
मध्यम
अचुखुण्डथाः / अखुण्डिष्ठाः
अचुखुण्डेथाम् / अखुण्डिषाथाम्
अचुखुण्डध्वम् / अखुण्डिढ्वम्
उत्तम
अचुखुण्डे / अखुण्डिषि
अचुखुण्डावहि / अखुण्डिष्वहि
अचुखुण्डामहि / अखुण्डिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखुण्डि
अखुण्डिषाताम् / अखुण्डयिषाताम्
अखुण्डिषत / अखुण्डयिषत
मध्यम
अखुण्डिष्ठाः / अखुण्डयिष्ठाः
अखुण्डिषाथाम् / अखुण्डयिषाथाम्
अखुण्डिढ्वम् / अखुण्डयिढ्वम् / अखुण्डयिध्वम्
उत्तम
अखुण्डिषि / अखुण्डयिषि
अखुण्डिष्वहि / अखुण्डयिष्वहि
अखुण्डिष्महि / अखुण्डयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः