खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खुण्डयाञ्चकार / खुण्डयांचकार / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्ड
खुण्डयाञ्चक्रतुः / खुण्डयांचक्रतुः / खुण्डयाम्बभूवतुः / खुण्डयांबभूवतुः / खुण्डयामासतुः / चुखुण्डतुः
खुण्डयाञ्चक्रुः / खुण्डयांचक्रुः / खुण्डयाम्बभूवुः / खुण्डयांबभूवुः / खुण्डयामासुः / चुखुण्डुः
मध्यम
खुण्डयाञ्चकर्थ / खुण्डयांचकर्थ / खुण्डयाम्बभूविथ / खुण्डयांबभूविथ / खुण्डयामासिथ / चुखुण्डिथ
खुण्डयाञ्चक्रथुः / खुण्डयांचक्रथुः / खुण्डयाम्बभूवथुः / खुण्डयांबभूवथुः / खुण्डयामासथुः / चुखुण्डथुः
खुण्डयाञ्चक्र / खुण्डयांचक्र / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्ड
उत्तम
खुण्डयाञ्चकर / खुण्डयांचकर / खुण्डयाञ्चकार / खुण्डयांचकार / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्ड
खुण्डयाञ्चकृव / खुण्डयांचकृव / खुण्डयाम्बभूविव / खुण्डयांबभूविव / खुण्डयामासिव / चुखुण्डिव
खुण्डयाञ्चकृम / खुण्डयांचकृम / खुण्डयाम्बभूविम / खुण्डयांबभूविम / खुण्डयामासिम / चुखुण्डिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खुण्डयाञ्चक्रे / खुण्डयांचक्रे / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्डे
खुण्डयाञ्चक्राते / खुण्डयांचक्राते / खुण्डयाम्बभूवतुः / खुण्डयांबभूवतुः / खुण्डयामासतुः / चुखुण्डाते
खुण्डयाञ्चक्रिरे / खुण्डयांचक्रिरे / खुण्डयाम्बभूवुः / खुण्डयांबभूवुः / खुण्डयामासुः / चुखुण्डिरे
मध्यम
खुण्डयाञ्चकृषे / खुण्डयांचकृषे / खुण्डयाम्बभूविथ / खुण्डयांबभूविथ / खुण्डयामासिथ / चुखुण्डिषे
खुण्डयाञ्चक्राथे / खुण्डयांचक्राथे / खुण्डयाम्बभूवथुः / खुण्डयांबभूवथुः / खुण्डयामासथुः / चुखुण्डाथे
खुण्डयाञ्चकृढ्वे / खुण्डयांचकृढ्वे / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्डिध्वे
उत्तम
खुण्डयाञ्चक्रे / खुण्डयांचक्रे / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्डे
खुण्डयाञ्चकृवहे / खुण्डयांचकृवहे / खुण्डयाम्बभूविव / खुण्डयांबभूविव / खुण्डयामासिव / चुखुण्डिवहे
खुण्डयाञ्चकृमहे / खुण्डयांचकृमहे / खुण्डयाम्बभूविम / खुण्डयांबभूविम / खुण्डयामासिम / चुखुण्डिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खुण्डयाञ्चक्रे / खुण्डयांचक्रे / खुण्डयाम्बभूवे / खुण्डयांबभूवे / खुण्डयामाहे / चुखुण्डे
खुण्डयाञ्चक्राते / खुण्डयांचक्राते / खुण्डयाम्बभूवाते / खुण्डयांबभूवाते / खुण्डयामासाते / चुखुण्डाते
खुण्डयाञ्चक्रिरे / खुण्डयांचक्रिरे / खुण्डयाम्बभूविरे / खुण्डयांबभूविरे / खुण्डयामासिरे / चुखुण्डिरे
मध्यम
खुण्डयाञ्चकृषे / खुण्डयांचकृषे / खुण्डयाम्बभूविषे / खुण्डयांबभूविषे / खुण्डयामासिषे / चुखुण्डिषे
खुण्डयाञ्चक्राथे / खुण्डयांचक्राथे / खुण्डयाम्बभूवाथे / खुण्डयांबभूवाथे / खुण्डयामासाथे / चुखुण्डाथे
खुण्डयाञ्चकृढ्वे / खुण्डयांचकृढ्वे / खुण्डयाम्बभूविध्वे / खुण्डयांबभूविध्वे / खुण्डयाम्बभूविढ्वे / खुण्डयांबभूविढ्वे / खुण्डयामासिध्वे / चुखुण्डिध्वे
उत्तम
खुण्डयाञ्चक्रे / खुण्डयांचक्रे / खुण्डयाम्बभूवे / खुण्डयांबभूवे / खुण्डयामाहे / चुखुण्डे
खुण्डयाञ्चकृवहे / खुण्डयांचकृवहे / खुण्डयाम्बभूविवहे / खुण्डयांबभूविवहे / खुण्डयामासिवहे / चुखुण्डिवहे
खुण्डयाञ्चकृमहे / खुण्डयांचकृमहे / खुण्डयाम्बभूविमहे / खुण्डयांबभूविमहे / खुण्डयामासिमहे / चुखुण्डिमहे
 


सनादि प्रत्ययाः

उपसर्गाः