खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अखुण्डयत् / अखुण्डयद् / अखुण्डत् / अखुण्डद्
अखुण्डयताम् / अखुण्डताम्
अखुण्डयन् / अखुण्डन्
मध्यम
अखुण्डयः / अखुण्डः
अखुण्डयतम् / अखुण्डतम्
अखुण्डयत / अखुण्डत
उत्तम
अखुण्डयम् / अखुण्डम्
अखुण्डयाव / अखुण्डाव
अखुण्डयाम / अखुण्डाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखुण्डयत / अखुण्डत
अखुण्डयेताम् / अखुण्डेताम्
अखुण्डयन्त / अखुण्डन्त
मध्यम
अखुण्डयथाः / अखुण्डथाः
अखुण्डयेथाम् / अखुण्डेथाम्
अखुण्डयध्वम् / अखुण्डध्वम्
उत्तम
अखुण्डये / अखुण्डे
अखुण्डयावहि / अखुण्डावहि
अखुण्डयामहि / अखुण्डामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखुण्ड्यत
अखुण्ड्येताम्
अखुण्ड्यन्त
मध्यम
अखुण्ड्यथाः
अखुण्ड्येथाम्
अखुण्ड्यध्वम्
उत्तम
अखुण्ड्ये
अखुण्ड्यावहि
अखुण्ड्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः